References

ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Context
RAdhy, 1, 174.1
  tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /Context
RAdhy, 1, 175.1
  sphāṭikāntāni ratnāni jīryante cātivegataḥ /Context
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Context
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Context
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Context
RCūM, 11, 82.2
  sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //Context
RCūM, 14, 63.1
  viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /Context
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Context
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 90.1
  krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /Context
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Context
RCūM, 5, 83.1
  rasaścarati vegena drutiṃ garbhadrutiṃ tathā /Context
RKDh, 1, 1, 20.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Context
RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Context
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Context
RPSudh, 1, 14.2
  tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //Context
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Context
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Context
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Context
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Context
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context
RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Context
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Context
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Context
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Context
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Context
RRS, 9, 71.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Context
RRS, 9, 87.2
  pradravatyativegena sveditā nātra saṃśayaḥ /Context