References

RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Context
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Context
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Context
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Context
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Context