References

RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Context
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Context
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Context
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Context
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Context
RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Context
RRS, 11, 49.1
  niyamyo'sau tataḥ samyak capalatvanivṛttaye /Context
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Context
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Context
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Context
RRS, 11, 109.1
  agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /Context
RRS, 11, 117.1
  tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /Context
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Context
RRS, 2, 39.1
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Context
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Context
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Context
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 2, 151.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Context
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Context
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Context
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Context
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Context
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Context
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Context
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 3, 84.2
  kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //Context
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Context
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Context
RRS, 3, 165.1
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /Context
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Context
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RRS, 4, 39.2
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Context
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Context
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RRS, 5, 124.1
  khaṇḍayitvā tato gandhaguḍatriphalayā saha /Context
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Context
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Context
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Context
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Context
RRS, 5, 182.2
  amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /Context
RRS, 5, 198.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Context
RRS, 5, 228.1
  tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /Context
RRS, 5, 233.2
  kāñjikena tatastena kalkena parimardayet //Context
RRS, 5, 235.2
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //Context
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Context
RRS, 8, 7.1
  arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /Context
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Context
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Context
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Context
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Context
RRS, 9, 23.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Context
RRS, 9, 48.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RRS, 9, 59.1
  tataś cācchādayet samyag gostanākāramūṣayā /Context
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context