References

ÅK, 1, 25, 90.2
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //Context
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Context
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context
BhPr, 1, 8, 169.3
  pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //Context
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Context
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Context
RAdhy, 1, 282.2
  tato rājabadaryāśca śākhā kisalayātmikā //Context
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Context
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Context
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Context
RAdhy, 1, 470.1
  kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /Context
RArṇ, 1, 1.2
  yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //Context
RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Context
RArṇ, 12, 83.0
  pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Context
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Context
RArṇ, 12, 226.1
  sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /Context
RArṇ, 12, 293.2
  āyase tāmrapātre vā pātre'lābumaye'thavā /Context
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Context
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Context
RArṇ, 4, 59.1
  mṛnmaye lohapātre vā ayaskāntamaye 'thavā /Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Context
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Context
RArṇ, 7, 57.2
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Context
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Context
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Context
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Context
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Context
RCint, 3, 88.2
  kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /Context
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Context
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Context
RCint, 8, 147.2
  saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //Context
RCint, 8, 161.2
  kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //Context
RCūM, 10, 114.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Context
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Context
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Context
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Context
RCūM, 15, 19.1
  dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /Context
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Context
RCūM, 4, 91.1
  iyanmānasya sūtasya grāsadravyātmikā mitiḥ /Context
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Context
RCūM, 5, 40.1
  kāntalohamayīṃ khārīṃ dadyād gandhasya copari /Context
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Context
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 3, 29.1
  no previewContext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RMañj, 1, 8.1
  yo na vetti kṛpārāśiṃ rasahariharātmakam /Context
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Context
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Context
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Context
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Context
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Context
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Context
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Context
RPSudh, 3, 15.2
  viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //Context
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Context
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Context
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Context
RRÅ, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Context
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Context
RRÅ, V.kh., 18, 129.3
  medinī sā svarṇamayī bhavetsatyaṃ śivoditam //Context
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Context
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Context
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 2, 145.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Context
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Context
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Context
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Context
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Context
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Context
ŚdhSaṃh, 2, 12, 260.2
  vimardya kanyakādrāvair nyasetkācamaye ghaṭe //Context