Fundstellen

BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Kontext
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Kontext
RArṇ, 13, 13.1
  dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Kontext
RCint, 3, 153.1
  lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 6, 53.2
  praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //Kontext
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Kontext
RCint, 7, 88.1
  bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Kontext
RCint, 8, 73.2
  tāmre vā lohadarvyā tu cālayed vidhipūrvakam //Kontext
RCint, 8, 147.2
  saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCint, 8, 278.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /Kontext
RCūM, 14, 99.2
  cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //Kontext
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 14, 152.2
  vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //Kontext
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RMañj, 2, 48.2
  kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RMañj, 6, 146.1
  cālayellohadaṇḍena hyavatārya vibhāvayet /Kontext
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Kontext
RPSudh, 3, 15.2
  viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //Kontext
RPSudh, 3, 41.1
  vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /Kontext
RRÅ, R.kh., 6, 20.2
  peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //Kontext
RRÅ, R.kh., 8, 78.2
  kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //Kontext
RRÅ, R.kh., 8, 82.1
  bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /Kontext
RRÅ, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Kontext
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Kontext
RRÅ, V.kh., 10, 19.2
  cālayetpācayeccullyāṃ yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Kontext
RRÅ, V.kh., 19, 7.2
  taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //Kontext
RRÅ, V.kh., 19, 42.2
  kṣiptvā cālyamayodarvyā hyavatārya suśītalam //Kontext
RRÅ, V.kh., 19, 51.2
  tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //Kontext
RRÅ, V.kh., 19, 78.2
  ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Kontext
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Kontext
RRÅ, V.kh., 2, 35.1
  kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /Kontext
RRÅ, V.kh., 2, 49.2
  cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 20, 43.0
  ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Kontext
RRÅ, V.kh., 3, 115.2
  cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //Kontext
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 6, 78.2
  cālayan dinamekaṃ tu avatārya vilepayet //Kontext
RRÅ, V.kh., 8, 13.2
  pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Kontext
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Kontext
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Kontext
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Kontext
RRS, 5, 177.2
  vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //Kontext
RRS, 5, 180.2
  kṣipennāgaṃ pacetpātre cālayellohacāṭunā //Kontext
ŚdhSaṃh, 2, 11, 55.2
  cālayellohaje pātre yāvatpātraṃ tu lohitam //Kontext
ŚdhSaṃh, 2, 12, 182.2
  catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //Kontext