References

RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Context
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Context
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Context
RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Context
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Context
RMañj, 2, 34.2
  pācayed vālukāyantre kramavṛddhāgninā dinam /Context
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Context
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //Context
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Context
RMañj, 2, 41.1
  dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /Context
RMañj, 2, 45.1
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /Context
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Context
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Context
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Context
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Context
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Context
RMañj, 3, 28.1
  triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /Context
RMañj, 3, 29.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /Context
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Context
RMañj, 3, 36.1
  śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /Context
RMañj, 3, 36.3
  dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //Context
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Context
RMañj, 3, 43.1
  athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /Context
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Context
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Context
RMañj, 3, 60.1
  kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /Context
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Context
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Context
RMañj, 3, 72.2
  śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //Context
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Context
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Context
RMañj, 5, 2.2
  taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //Context
RMañj, 5, 2.2
  taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //Context
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Context
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Context
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Context
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Context
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Context
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RMañj, 5, 57.2
  taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //Context
RMañj, 5, 57.2
  taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 5, 63.1
  sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /Context
RMañj, 5, 64.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /Context
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Context
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Context
RMañj, 6, 38.2
  śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam //Context
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Context
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Context
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Context
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Context
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Context
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Context
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 172.2
  andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //Context
RMañj, 6, 175.1
  paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /Context
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Context
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Context
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Context
RMañj, 6, 261.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Context
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Context
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Context
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Context