Fundstellen

RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Kontext
RSK, 1, 22.1
  pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /Kontext
RSK, 1, 28.1
  ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /Kontext
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Kontext
RSK, 2, 8.1
  śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
RSK, 2, 28.2
  brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //Kontext
RSK, 2, 32.1
  ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /Kontext
RSK, 2, 39.1
  lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /Kontext
RSK, 2, 46.1
  lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /Kontext
RSK, 2, 50.1
  gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /Kontext
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Kontext
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Kontext
RSK, 2, 63.2
  mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //Kontext