Fundstellen

RCint, 2, 7.0
  no previewKontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Kontext
RCint, 2, 20.1
  antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /Kontext
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Kontext
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Kontext
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Kontext
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 3, 87.1
  saṃruddho lohapātryātha dhmāto grasati kāñcanam /Kontext
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 3, 137.1
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RCint, 3, 149.2
  pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /Kontext
RCint, 3, 166.1
  tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Kontext
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Kontext
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Kontext
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Kontext
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Kontext
RCint, 4, 8.2
  mitrapañcakayugdhmātamekībhavati ghoṣavat //Kontext
RCint, 4, 10.1
  samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 19.1
  veṣṭayedarkapatraistu samyaggajapuṭe pacet /Kontext
RCint, 4, 19.2
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //Kontext
RCint, 4, 21.1
  abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /Kontext
RCint, 4, 23.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RCint, 5, 7.1
  vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /Kontext
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Kontext
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Kontext
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Kontext
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Kontext
RCint, 6, 3.2
  niṣiñcettaptatailāni taile takre gavāṃ jale //Kontext
RCint, 6, 5.1
  taptāni sarvalohāni kadalīmūlavāriṇi /Kontext
RCint, 6, 6.1
  nāgavaṅgau prataptau ca gālitau tau niṣecayet /Kontext
RCint, 6, 7.1
  varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCint, 6, 10.2
  liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 6, 15.1
  kṛtvā patrāṇi taptāni saptavārānniṣecayet /Kontext
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Kontext
RCint, 6, 28.1
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /Kontext
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Kontext
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Kontext
RCint, 6, 53.2
  praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 6, 66.2
  dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 6, 69.2
  secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //Kontext
RCint, 6, 69.2
  secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 72.2
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //Kontext
RCint, 7, 72.2
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //Kontext
RCint, 7, 76.1
  tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /Kontext
RCint, 7, 80.1
  bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /Kontext
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Kontext
RCint, 7, 86.1
  śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /Kontext
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Kontext
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Kontext
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Kontext
RCint, 7, 87.2
  ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /Kontext
RCint, 7, 87.3
  andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //Kontext
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Kontext
RCint, 7, 89.2
  dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //Kontext
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Kontext
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Kontext
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Kontext
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Kontext
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Kontext
RCint, 8, 15.2
  ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Kontext
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Kontext
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Kontext
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext