References

ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Context
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Context
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Context
RAdhy, 1, 246.1
  aparasyāṃ punarnālaṃ caturdaśāṅgulam /Context
RAdhy, 1, 352.1
  nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /Context
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Context
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Context
RAdhy, 1, 418.1
  iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /Context
RAdhy, 1, 444.1
  vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ /Context
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Context
RArṇ, 4, 5.1
  vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /Context
RArṇ, 4, 5.1
  vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /Context
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Context
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Context
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Context
RCūM, 3, 7.1
  bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /Context
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Context
RCūM, 5, 64.1
  prādeśamātranalikā mṛdāliptasusaṃdhikā /Context
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Context
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Context
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Context
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Context
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Context
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Context
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Context
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Context
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Context
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Context
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Context
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Context
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Context
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Context
RKDh, 1, 1, 49.2
  uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //Context
RKDh, 1, 1, 50.1
  ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /Context
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Context
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Context
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Context
RRÅ, R.kh., 7, 55.2
  nālikāṃ sampuṭe baddhvā śoṣayedātape khare //Context
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Context
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Context
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Context
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Context
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Context
RRÅ, V.kh., 19, 95.1
  vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /Context
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Context
RRS, 10, 23.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Context
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Context
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Context
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Context
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Context
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Context
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Context
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Context
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Context
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Context