Fundstellen

RArṇ, 11, 208.1
  khoṭādayastu ye pañca vihāya jalukākṛti /Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 12, 168.2
  pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /Kontext
RArṇ, 12, 253.2
  aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Kontext
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Kontext
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Kontext
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Kontext
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Kontext
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Kontext
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext