References

BhPr, 2, 3, 60.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Context
BhPr, 2, 3, 76.2
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //Context
BhPr, 2, 3, 77.1
  tato gajapuṭe paktvā punaramlena mardayet /Context
BhPr, 2, 3, 85.2
  kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //Context
BhPr, 2, 3, 117.1
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /Context
BhPr, 2, 3, 131.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Context
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Context
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Context
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 167.1
  kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /Context
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Context
BhPr, 2, 3, 184.1
  ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /Context
BhPr, 2, 3, 192.2
  tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //Context
BhPr, 2, 3, 215.2
  trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //Context