References

RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Context
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Context
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Context
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Context
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Context
RCint, 8, 88.2
  jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /Context
RCint, 8, 173.0
  ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //Context