Fundstellen

RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Kontext
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Kontext
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Kontext
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Kontext
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Kontext
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Kontext