Fundstellen

RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Kontext
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Kontext
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Kontext
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Kontext
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Kontext