Fundstellen

RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Kontext
RājNigh, 13, 137.1
  kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /Kontext
RājNigh, 13, 137.1
  kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /Kontext
RājNigh, 13, 137.1
  kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /Kontext
RājNigh, 13, 137.1
  kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /Kontext
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Kontext
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Kontext
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Kontext
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Kontext
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Kontext
RājNigh, 13, 138.2
  kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //Kontext