References

RCint, 2, 1.0
  atha mūrcchanādhyāyaṃ vyācakṣmahe //Context
RCint, 3, 1.1
  athāto bandhanādhyāyaṃ vyācakṣmahe /Context
RCint, 3, 23.2
  rasasya mānāniyamāt kathituṃ naiva śakyate //Context
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Context
RCint, 4, 1.1
  athābhrīyaṃ vyācakṣmahe //Context
RCint, 6, 1.0
  athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //Context
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Context
RCint, 8, 1.1
  athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe //Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context