References

RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Context
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Context
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Context
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Context
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Context
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Context
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Context
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Context
RRÅ, V.kh., 19, 79.2
  bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //Context
RRÅ, V.kh., 20, 105.1
  gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam /Context
RRÅ, V.kh., 5, 46.1
  viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /Context