Fundstellen

RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Kontext
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Kontext
RRS, 2, 150.1
  haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /Kontext
RRS, 2, 154.1
  sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 5, 228.1
  tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /Kontext
RRS, 5, 228.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Kontext
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Kontext