References

BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Context
BhPr, 2, 3, 169.1
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /Context
RAdhy, 1, 47.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Context
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 11, 188.1
  kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Context
RCint, 2, 8.0
  no previewContext
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 3, 60.2
  tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //Context
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Context
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Context
RCūM, 10, 118.1
  haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Context
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Context
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Context
RHT, 2, 4.1
  guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /Context
RMañj, 2, 23.1
  navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake /Context
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RMañj, 2, 52.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RPSudh, 4, 41.0
  cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //Context
RPSudh, 5, 58.2
  kākamācī rājaśamī triphalā gṛhadhūmakaḥ //Context
RPSudh, 5, 125.1
  śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /Context
RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Context
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Context
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Context
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Context
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Context
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Context
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Context
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Context
RRÅ, V.kh., 19, 79.2
  bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //Context
RRÅ, V.kh., 20, 105.1
  gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam /Context
RRÅ, V.kh., 5, 46.1
  viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /Context
RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Context
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Context
RRS, 2, 150.1
  haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RRS, 2, 154.1
  sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /Context
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Context
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Context
RRS, 5, 228.1
  tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /Context
RRS, 5, 228.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Context
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Context
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Context
RSK, 1, 27.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /Context
ŚdhSaṃh, 2, 12, 29.2
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram //Context