Fundstellen

RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Kontext
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 54.1
  tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /Kontext
RCūM, 14, 73.1
  kalihāriśilāvyoṣatālapūgakarañjakaiḥ /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Kontext
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Kontext
RCūM, 15, 41.1
  sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /Kontext
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Kontext