References

RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Context
RCint, 3, 14.2
  dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /Context
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Context
RCint, 8, 114.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Context
RCint, 8, 115.1
  triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /Context
RCint, 8, 237.1
  bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /Context
RCint, 8, 243.2
  pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //Context
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Context
RCint, 8, 256.1
  tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ /Context
RCint, 8, 257.1
  varāvyoṣāgniviśvailā jātīphalalavaṅgakam /Context