Fundstellen

RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Kontext
RMañj, 3, 87.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RMañj, 5, 4.2
  sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //Kontext
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Kontext
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Kontext
RMañj, 6, 33.2
  lavaṇaṃ varjayettatra śayītottānapādataḥ //Kontext
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Kontext
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Kontext
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Kontext
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Kontext
RMañj, 6, 264.1
  vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /Kontext