Fundstellen

RArṇ, 10, 41.1
  āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /Kontext
RArṇ, 10, 59.1
  kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ /Kontext
RArṇ, 11, 206.1
  kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /Kontext
RArṇ, 15, 167.1
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /Kontext
RArṇ, 15, 181.2
  sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //Kontext
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Kontext
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Kontext
RArṇ, 16, 104.2
  loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //Kontext
RArṇ, 17, 33.1
  hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Kontext
RArṇ, 17, 133.1
  śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /Kontext
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Kontext
RArṇ, 17, 145.1
  prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /Kontext
RArṇ, 4, 5.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Kontext
RArṇ, 4, 29.1
  pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ /Kontext
RArṇ, 5, 32.1
  sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /Kontext
RArṇ, 6, 132.1
  athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ /Kontext
RArṇ, 7, 7.1
  kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /Kontext
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Kontext
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Kontext
RArṇ, 7, 102.2
  sabhasmalavaṇā hema śodhayet puṭapākataḥ //Kontext
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Kontext
RArṇ, 9, 14.1
  gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /Kontext