Fundstellen

RRS, 10, 67.1
  lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /Kontext
RRS, 10, 81.1
  iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /Kontext
RRS, 11, 29.1
  tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /Kontext
RRS, 11, 39.1
  triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /Kontext
RRS, 11, 41.1
  piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /Kontext
RRS, 11, 50.1
  maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /Kontext
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Kontext
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 3, 135.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Kontext
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Kontext
RRS, 5, 104.1
  sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /Kontext
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Kontext
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Kontext
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Kontext
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext