References

ŚdhSaṃh, 2, 11, 7.2
  kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Context
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Context
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Context
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 11, 41.1
  kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /Context
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
ŚdhSaṃh, 2, 11, 46.1
  kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /Context
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Context
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Context
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
ŚdhSaṃh, 2, 12, 22.2
  samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //Context
ŚdhSaṃh, 2, 12, 27.1
  rasasyopari gandhasya rajo dadyātsamāṃśakam /Context
ŚdhSaṃh, 2, 12, 30.1
  yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /Context
ŚdhSaṃh, 2, 12, 30.1
  yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /Context
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Context
ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Context
ŚdhSaṃh, 2, 12, 57.1
  phalāni cendravāruṇyāścaturbhāgamitā amī /Context
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Context
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Context
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Context
ŚdhSaṃh, 2, 12, 61.1
  tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /Context
ŚdhSaṃh, 2, 12, 88.2
  tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //Context
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Context
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Context
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Context
ŚdhSaṃh, 2, 12, 108.2
  caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca //Context
ŚdhSaṃh, 2, 12, 118.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Context
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Context
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Context
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Context
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Context
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Context
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Context
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Context
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Context
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Context
ŚdhSaṃh, 2, 12, 163.2
  amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //Context
ŚdhSaṃh, 2, 12, 167.2
  tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //Context
ŚdhSaṃh, 2, 12, 175.2
  samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //Context
ŚdhSaṃh, 2, 12, 178.2
  triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Context
ŚdhSaṃh, 2, 12, 209.1
  pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /Context
ŚdhSaṃh, 2, 12, 209.2
  pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
ŚdhSaṃh, 2, 12, 225.1
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /Context
ŚdhSaṃh, 2, 12, 230.2
  tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //Context
ŚdhSaṃh, 2, 12, 231.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Context
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Context
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Context
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Context
ŚdhSaṃh, 2, 12, 268.1
  rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /Context
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Context
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Context