References

RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Context
RRS, 3, 26.1
  chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /Context
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Context
RRS, 9, 5.2
  pidhāya pacyate yatra svedanīyantramucyate //Context
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Context
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Context
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Context
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Context
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RRS, 9, 41.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Context
RRS, 9, 59.1
  tataś cācchādayet samyag gostanākāramūṣayā /Context
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RRS, 9, 74.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context