Fundstellen

RCūM, 11, 13.2
  chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //Kontext
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Kontext
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 14, 3.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Kontext
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 3, 19.1
  kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /Kontext
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Kontext
RCūM, 5, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Kontext
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 159.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext