Fundstellen

RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Kontext
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Kontext
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Kontext
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Kontext
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Kontext
RRS, 2, 64.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Kontext
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Kontext
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 2, 112.2
  sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //Kontext
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Kontext
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Kontext
RRS, 2, 148.2
  pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //Kontext
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Kontext
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Kontext
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Kontext
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Kontext
RRS, 3, 27.1
  dugdhe nipatito gandho galitaḥ pariśudhyati /Kontext
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Kontext
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Kontext
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 107.0
  añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //Kontext
RRS, 3, 120.2
  śudhyanti rasoparasā dhmātā muñcanti sattvāni //Kontext
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Kontext
RRS, 3, 132.0
  tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //Kontext
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Kontext
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RRS, 3, 161.2
  dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //Kontext
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RRS, 4, 39.2
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Kontext
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Kontext
RRS, 5, 11.2
  aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //Kontext
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 50.2
  dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ //Kontext
RRS, 5, 51.2
  viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //Kontext
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Kontext
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Kontext
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Kontext
RRS, 5, 157.2
  kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //Kontext
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Kontext
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Kontext
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Kontext
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Kontext
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Kontext
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Kontext
RRS, 5, 217.1
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Kontext
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext