References

ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Context
BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Context
BhPr, 1, 8, 22.1
  śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /Context
BhPr, 1, 8, 87.1
  śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /Context
BhPr, 2, 3, 206.2
  yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /Context
RAdhy, 1, 199.2
  śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //Context
RArṇ, 12, 203.1
  bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /Context
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Context
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Context
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Context
RArṇ, 6, 66.1
  pibatāṃ bindavo devi patitā bhūmimaṇḍale /Context
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RArṇ, 7, 4.1
  ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /Context
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Context
RCint, 3, 26.2
  upariṣṭātpuṭe datte jale patati pāradaḥ //Context
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Context
RCūM, 5, 75.2
  pidhānalagnadhūmo 'sau galitvā nipatedrase //Context
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Context
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Context
RPSudh, 6, 50.1
  vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /Context
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Context
RRS, 3, 27.1
  dugdhe nipatito gandho galitaḥ pariśudhyati /Context
RRS, 3, 30.3
  druto nipatito gandho binduśaḥ kācabhājane //Context
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Context
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Context
RRS, 9, 13.2
  yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //Context
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Context