References

RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Context
RArṇ, 12, 16.1
  niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /Context
RArṇ, 12, 19.1
  valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /Context
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Context
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Context
RArṇ, 14, 58.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 93.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 111.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Context
RArṇ, 15, 92.1
  gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /Context
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Context
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Context
RArṇ, 16, 31.1
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Context
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Context
RArṇ, 6, 130.1
  vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /Context
RArṇ, 7, 142.1
  pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /Context
RArṇ, 8, 38.1
  khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /Context