References

RAdhy, 1, 74.1
  pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /Context
RAdhy, 1, 74.2
  pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //Context
RAdhy, 1, 91.2
  kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //Context
RAdhy, 1, 109.2
  pratyahaṃ mātuliṅgaiś ca navyair mukham //Context
RAdhy, 1, 140.1
  khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /Context
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Context
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Context
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Context
RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Context
RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Context
RMañj, 4, 12.2
  tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Context
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Context
RRÅ, R.kh., 2, 8.2
  pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //Context
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Context
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Context
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Context
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Context
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Context