References

RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 18, 113.1
  vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /Context
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Context
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Context
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Context