References

BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Context
BhPr, 2, 3, 4.1
  gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /Context
BhPr, 2, 3, 46.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Context
BhPr, 2, 3, 56.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Context
BhPr, 2, 3, 91.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Context
BhPr, 2, 3, 110.2
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam //Context
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Context
BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Context
BhPr, 2, 3, 128.1
  gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /Context
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Context
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Context
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Context
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Context
BhPr, 2, 3, 243.1
  triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /Context
BhPr, 2, 3, 251.1
  gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /Context