Fundstellen

ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
BhPr, 1, 8, 145.2
  suvarṇagairikaṃ tvanyattato raktataraṃ hi tat //Kontext
KaiNigh, 2, 50.1
  anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam /Kontext
KaiNigh, 2, 50.1
  anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam /Kontext
KaiNigh, 2, 50.1
  anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam /Kontext
KaiNigh, 2, 50.2
  cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam //Kontext
KaiNigh, 2, 50.2
  cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam //Kontext
KaiNigh, 2, 50.2
  cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam //Kontext
KaiNigh, 2, 50.2
  cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam //Kontext
KaiNigh, 2, 52.1
  suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /Kontext
MPālNigh, 4, 28.2
  svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam //Kontext
MPālNigh, 4, 28.2
  svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam //Kontext
RArṇ, 17, 124.1
  marditaṃ kaṭutailena svarṇagairikagandhakam /Kontext
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Kontext
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Kontext
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Kontext
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Kontext
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Kontext
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Kontext
RCūM, 11, 85.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Kontext
RPSudh, 6, 81.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Kontext
RPSudh, 6, 82.1
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam /Kontext
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RRÅ, V.kh., 4, 122.2
  siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam //Kontext
RRS, 3, 46.0
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //Kontext
RRS, 3, 47.2
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam //Kontext
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext