References

ÅK, 2, 1, 267.1
  vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param /Context
BhPr, 1, 8, 11.1
  bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Context
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Context
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 1, 8, 41.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 68.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 1, 8, 137.2
  srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //Context
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Context
BhPr, 1, 8, 186.2
  cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /Context
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Context
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Context
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 2, 3, 102.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Context
BhPr, 2, 3, 119.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 2, 3, 234.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 2, 3, 249.2
  cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /Context
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Context
KaiNigh, 2, 21.1
  rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /Context
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Context
KaiNigh, 2, 29.1
  pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /Context
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Context
KaiNigh, 2, 51.2
  cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //Context
KaiNigh, 2, 52.1
  suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /Context
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Context
KaiNigh, 2, 57.2
  raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //Context
KaiNigh, 2, 73.2
  cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //Context
KaiNigh, 2, 100.1
  snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /Context
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Context
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Context
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Context
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Context
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Context
MPālNigh, 4, 18.2
  pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //Context
MPālNigh, 4, 24.1
  cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /Context
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Context
MPālNigh, 4, 31.2
  kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //Context
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Context
MPālNigh, 4, 38.1
  sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /Context
MPālNigh, 4, 48.2
  samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //Context
MPālNigh, 4, 60.1
  cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /Context
MPālNigh, 4, 62.1
  cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ /Context
MPālNigh, 4, 67.2
  kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ //Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 63.2
  cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //Context
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 90.1
  kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /Context
RājNigh, 13, 104.1
  kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /Context
RCint, 6, 83.2
  vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /Context
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Context
RCūM, 11, 67.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Context
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Context
RCūM, 11, 106.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Context
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Context
RMañj, 3, 78.2
  lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //Context
RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Context
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Context
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Context
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Context
RPSudh, 6, 82.2
  svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Context
RPSudh, 6, 88.2
  dehalohakaro netryo girisindūra īritaḥ //Context
RRS, 3, 48.1
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /Context
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Context
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Context
RRS, 3, 106.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RRS, 3, 139.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RRS, 3, 146.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Context
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Context