References

ÅK, 2, 1, 265.2
  kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //Context
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Context
KaiNigh, 2, 58.2
  dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //Context
KaiNigh, 2, 58.2
  dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //Context
KaiNigh, 2, 58.2
  dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //Context
MPālNigh, 4, 32.2
  aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk //Context
MPālNigh, 4, 32.2
  aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk //Context
MPālNigh, 4, 32.2
  aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk //Context
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Context
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Context
RājNigh, 13, 79.1
  dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /Context
RājNigh, 13, 79.1
  dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /Context
RājNigh, 13, 79.1
  dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /Context
RājNigh, 13, 79.2
  hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //Context
RājNigh, 13, 79.2
  hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //Context
RājNigh, 13, 79.2
  hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //Context
RājNigh, 13, 79.2
  hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //Context
RājNigh, 13, 80.1
  puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /Context
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Context
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Context
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Context
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Context
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Context
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Context