Fundstellen

ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Kontext
RAdhy, 1, 133.3
  abhrake dviguṇe jīrṇe dhūmavyājena gacchati //Kontext
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 10, 17.1
  dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca /Kontext
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Kontext
RArṇ, 11, 75.1
  dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca /Kontext
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Kontext
RArṇ, 12, 206.1
  sā sparśakartarī chāyākartarī dhūmakartarī /Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Kontext
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Kontext
RCūM, 11, 38.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Kontext
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RCūM, 5, 75.2
  pidhānalagnadhūmo 'sau galitvā nipatedrase //Kontext
RHT, 14, 4.1
  lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /Kontext
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Kontext
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RPSudh, 1, 148.1
  dhūmasparśena jāyante dhātavo hemarūpyakau /Kontext
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Kontext
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Kontext
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Kontext
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 44.2
  māṣapiṣṭapralepena yathā dhūmo na gacchati //Kontext
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Kontext
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Kontext