References

RCūM, 11, 16.2
  aratnimātre vastre tadviprakīrya viveṣṭya tat //Context
RCūM, 11, 17.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Context
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Context
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RCūM, 12, 30.2
  sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //Context
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context
RCūM, 14, 4.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RCūM, 14, 50.2
  jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //Context
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Context
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Context
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Context
RCūM, 16, 21.1
  tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /Context
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Context
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context