References

ÅK, 1, 25, 84.1
  tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /Context
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Context
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Context
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Context
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Context