Fundstellen

ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Kontext
RAdhy, 1, 130.2
  atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 23.2
  carejjaredvā puṭitaṃ yavaciñcārasena ca //Kontext
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Kontext
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Kontext
RArṇ, 11, 57.3
  abhrakoparasān kṣipraṃ mukhenaiva caratyayam //Kontext
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Kontext
RArṇ, 11, 150.1
  carate jarate sūta āyurdravyapradāyakaḥ /Kontext
RArṇ, 12, 111.2
  mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //Kontext
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Kontext
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Kontext
RCint, 3, 99.3
  tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //Kontext
RCūM, 11, 51.3
  sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Kontext
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Kontext
RCūM, 5, 83.1
  rasaścarati vegena drutiṃ garbhadrutiṃ tathā /Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Kontext
RHT, 3, 5.2
  sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //Kontext
RHT, 3, 6.2
  ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Kontext
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Kontext
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RHT, 4, 20.2
  sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //Kontext
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Kontext
RHT, 4, 22.2
  carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RMañj, 2, 8.2
  caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham //Kontext
RRÅ, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Kontext
RRÅ, V.kh., 12, 25.2
  yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //Kontext
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Kontext
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Kontext
RRÅ, V.kh., 12, 81.1
  mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Kontext
RRÅ, V.kh., 18, 154.2
  mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext
RRS, 3, 65.2
  sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //Kontext
RRS, 9, 71.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Kontext