Fundstellen

BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Kontext
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 2, 3, 168.3
  tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //Kontext
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Kontext
RAdhy, 1, 435.1
  akṣayo nāma tejovānniścalaś cātinirmalaḥ /Kontext
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Kontext
RCint, 7, 51.1
  vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /Kontext
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Kontext
RMañj, 2, 51.1
  akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ /Kontext
RMañj, 3, 17.1
  vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ /Kontext
RRĂ…, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Kontext
RRS, 3, 92.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //Kontext