References

RCint, 7, 66.1
  svedayeddolikāyantre jayantyā svarasena ca /Context
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Context
RCint, 8, 47.1
  brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /Context
RCūM, 12, 54.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCūM, 15, 44.1
  girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /Context
RMañj, 3, 98.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RMañj, 6, 42.2
  kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ //Context
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Context
RPSudh, 3, 63.1
  kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /Context
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Context
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Context
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Context
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Context
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Context
RRÅ, R.kh., 7, 54.2
  jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //Context
RRS, 11, 57.1
  jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /Context
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Context
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
ŚdhSaṃh, 2, 11, 88.2
  svedayeddolikāyantre jayantyāḥ svarasena ca //Context
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Context
ŚdhSaṃh, 2, 12, 254.1
  tato jayantījambīrabhṛṅgadrāvair vimardayet /Context