References

ÅK, 2, 1, 283.1
  sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /Context
ÅK, 2, 1, 283.1
  sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /Context
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Context
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Context
BhPr, 1, 8, 139.1
  srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /Context
KaiNigh, 2, 69.1
  suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam /Context
KaiNigh, 2, 69.1
  suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam /Context
KaiNigh, 2, 69.1
  suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam /Context
KaiNigh, 2, 69.1
  suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam /Context
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 70.1
  pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /Context
KaiNigh, 2, 70.1
  pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /Context
KaiNigh, 2, 70.1
  pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /Context
KaiNigh, 2, 70.1
  pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /Context
KaiNigh, 2, 72.2
  sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //Context
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Context
MPālNigh, 4, 38.1
  sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /Context
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Context
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Context
RArṇ, 5, 42.0
  kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //Context
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Context
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 87.1
  tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Context
RājNigh, 13, 87.1
  tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Context
RājNigh, 13, 87.1
  tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Context
RājNigh, 13, 87.2
  kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //Context
RājNigh, 13, 87.2
  kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RCūM, 11, 23.1
  kṣārāmlatailasauvīravidāhidvidalaṃ tathā /Context
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Context
RCūM, 11, 63.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Context
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Context
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RMañj, 6, 224.1
  sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /Context
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RRÅ, R.kh., 7, 39.2
  sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //Context
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Context
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Context
RRÅ, V.kh., 16, 6.1
  sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /Context
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Context
RRÅ, V.kh., 16, 91.2
  sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //Context
RRÅ, V.kh., 18, 137.1
  kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /Context
RRÅ, V.kh., 18, 138.2
  tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //Context
RRÅ, V.kh., 18, 147.1
  kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /Context
RRÅ, V.kh., 6, 22.2
  sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //Context
RRÅ, V.kh., 7, 22.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /Context
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Context
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Context