Fundstellen

ÅK, 2, 1, 6.2
  nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam //Kontext
ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Kontext
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Kontext
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Kontext
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Kontext
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Kontext
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Kontext
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Kontext
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Kontext
RArṇ, 14, 149.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Kontext
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Kontext
RCint, 4, 13.1
  yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /Kontext
RCint, 7, 119.1
  sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Kontext
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RCūM, 11, 63.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RCūM, 11, 68.2
  manohvāsattvavat sattvamañjanānāṃ samāharet //Kontext
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Kontext
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Kontext
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Kontext
RPSudh, 6, 22.2
  tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //Kontext
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Kontext
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Kontext
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Kontext
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Kontext
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Kontext
RRÅ, V.kh., 8, 29.2
  raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Kontext
RRS, 3, 107.0
  añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //Kontext
RRS, 3, 108.0
  manohvāsattvavat sattvam añjanānāṃ samāharet //Kontext