Fundstellen

RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Kontext
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Kontext
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Kontext
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Kontext