Fundstellen

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext
KaiNigh, 2, 74.1
  rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam /Kontext
KaiNigh, 2, 74.1
  rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam /Kontext
KaiNigh, 2, 74.1
  rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam /Kontext
KaiNigh, 2, 74.1
  rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam /Kontext
KaiNigh, 2, 74.2
  rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam //Kontext
KaiNigh, 2, 74.2
  rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam //Kontext
KaiNigh, 2, 74.2
  rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam //Kontext
KaiNigh, 2, 74.2
  rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam //Kontext
KaiNigh, 2, 75.1
  dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam /Kontext
KaiNigh, 2, 75.1
  dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam /Kontext
KaiNigh, 2, 75.1
  dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam /Kontext
KaiNigh, 2, 75.1
  dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam /Kontext
KaiNigh, 2, 75.1
  dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam /Kontext
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 39.2
  rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam //Kontext
MPālNigh, 4, 39.2
  rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam //Kontext
MPālNigh, 4, 39.2
  rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam //Kontext
MPālNigh, 4, 39.2
  rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam //Kontext
MPālNigh, 4, 39.2
  rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam //Kontext
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 93.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Kontext
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Kontext
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Kontext
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Kontext
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Kontext
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext