References

RCint, 2, 19.2
  yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //Context
RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Context
RCint, 3, 8.1
  mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /Context
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Context
RCint, 4, 35.0
  aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante //Context
RCint, 5, 6.1
  gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /Context
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Context
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Context
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Context
RCint, 8, 199.2
  puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //Context
RCint, 8, 207.1
  eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context