References

RRÅ, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Context
RRÅ, R.kh., 1, 9.1
  mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /Context
RRÅ, R.kh., 1, 11.2
  baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Context
RRÅ, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Context
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Context
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Context
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Context
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Context
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Context
RRÅ, V.kh., 14, 49.1
  kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /Context
RRÅ, V.kh., 14, 68.2
  pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //Context
RRÅ, V.kh., 14, 88.2
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Context
RRÅ, V.kh., 14, 88.2
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Context
RRÅ, V.kh., 15, 37.2
  mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /Context
RRÅ, V.kh., 15, 37.2
  mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /Context
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Context
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 16, 63.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //Context
RRÅ, V.kh., 16, 73.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Context
RRÅ, V.kh., 16, 111.2
  pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //Context
RRÅ, V.kh., 16, 120.1
  mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 17, 37.2
  tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //Context
RRÅ, V.kh., 18, 64.2
  mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 18, 67.1
  jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /Context
RRÅ, V.kh., 18, 70.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 72.2
  mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /Context
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Context
RRÅ, V.kh., 18, 81.2
  mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //Context
RRÅ, V.kh., 18, 86.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 96.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Context
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Context
RRÅ, V.kh., 18, 179.1
  mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /Context
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Context
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Context
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 14.0
  tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 15.3
  tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 17.2
  tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 22.2
  rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //Context
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Context
RRÅ, V.kh., 20, 30.2
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 31.3
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Context
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 43.0
  ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Context
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Context
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Context
RRÅ, V.kh., 7, 73.4
  ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Context
RRÅ, V.kh., 7, 83.1
  kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /Context
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Context