References

RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 16, 4.2
  kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //Context
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Context
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 17.1
  ābhāsakṛtabaddhena rasena saha yojitam /Context
RCūM, 4, 57.1
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /Context
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Context
RCūM, 9, 28.2
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context