Fundstellen

RArṇ, 12, 351.1
  rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /Kontext
RArṇ, 15, 202.2
  rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //Kontext
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Kontext
RArṇ, 16, 21.1
  viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ /Kontext
RArṇ, 17, 47.1
  rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /Kontext
RArṇ, 17, 82.1
  rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /Kontext
RArṇ, 17, 124.2
  athavā mātuluṅgāmle rājāvartakamākṣikam //Kontext
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Kontext
RArṇ, 17, 126.1
  rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /Kontext
RArṇ, 7, 56.2
  rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //Kontext
RArṇ, 7, 85.1
  rājāvarto dvidhā devi gulikācūrṇabhedataḥ //Kontext
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Kontext